Sanskrit tools

Sanskrit declension


Declension of रथक्रीता rathakrītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथक्रीता rathakrītā
रथक्रीते rathakrīte
रथक्रीताः rathakrītāḥ
Vocative रथक्रीते rathakrīte
रथक्रीते rathakrīte
रथक्रीताः rathakrītāḥ
Accusative रथक्रीताम् rathakrītām
रथक्रीते rathakrīte
रथक्रीताः rathakrītāḥ
Instrumental रथक्रीतया rathakrītayā
रथक्रीताभ्याम् rathakrītābhyām
रथक्रीताभिः rathakrītābhiḥ
Dative रथक्रीतायै rathakrītāyai
रथक्रीताभ्याम् rathakrītābhyām
रथक्रीताभ्यः rathakrītābhyaḥ
Ablative रथक्रीतायाः rathakrītāyāḥ
रथक्रीताभ्याम् rathakrītābhyām
रथक्रीताभ्यः rathakrītābhyaḥ
Genitive रथक्रीतायाः rathakrītāyāḥ
रथक्रीतयोः rathakrītayoḥ
रथक्रीतानाम् rathakrītānām
Locative रथक्रीतायाम् rathakrītāyām
रथक्रीतयोः rathakrītayoḥ
रथक्रीतासु rathakrītāsu