| Singular | Dual | Plural |
Nominativo |
रथक्रीता
rathakrītā
|
रथक्रीते
rathakrīte
|
रथक्रीताः
rathakrītāḥ
|
Vocativo |
रथक्रीते
rathakrīte
|
रथक्रीते
rathakrīte
|
रथक्रीताः
rathakrītāḥ
|
Acusativo |
रथक्रीताम्
rathakrītām
|
रथक्रीते
rathakrīte
|
रथक्रीताः
rathakrītāḥ
|
Instrumental |
रथक्रीतया
rathakrītayā
|
रथक्रीताभ्याम्
rathakrītābhyām
|
रथक्रीताभिः
rathakrītābhiḥ
|
Dativo |
रथक्रीतायै
rathakrītāyai
|
रथक्रीताभ्याम्
rathakrītābhyām
|
रथक्रीताभ्यः
rathakrītābhyaḥ
|
Ablativo |
रथक्रीतायाः
rathakrītāyāḥ
|
रथक्रीताभ्याम्
rathakrītābhyām
|
रथक्रीताभ्यः
rathakrītābhyaḥ
|
Genitivo |
रथक्रीतायाः
rathakrītāyāḥ
|
रथक्रीतयोः
rathakrītayoḥ
|
रथक्रीतानाम्
rathakrītānām
|
Locativo |
रथक्रीतायाम्
rathakrītāyām
|
रथक्रीतयोः
rathakrītayoḥ
|
रथक्रीतासु
rathakrītāsu
|