Sanskrit tools

Sanskrit declension


Declension of रथचर्या rathacaryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथचर्या rathacaryā
रथचर्ये rathacarye
रथचर्याः rathacaryāḥ
Vocative रथचर्ये rathacarye
रथचर्ये rathacarye
रथचर्याः rathacaryāḥ
Accusative रथचर्याम् rathacaryām
रथचर्ये rathacarye
रथचर्याः rathacaryāḥ
Instrumental रथचर्यया rathacaryayā
रथचर्याभ्याम् rathacaryābhyām
रथचर्याभिः rathacaryābhiḥ
Dative रथचर्यायै rathacaryāyai
रथचर्याभ्याम् rathacaryābhyām
रथचर्याभ्यः rathacaryābhyaḥ
Ablative रथचर्यायाः rathacaryāyāḥ
रथचर्याभ्याम् rathacaryābhyām
रथचर्याभ्यः rathacaryābhyaḥ
Genitive रथचर्यायाः rathacaryāyāḥ
रथचर्ययोः rathacaryayoḥ
रथचर्याणाम् rathacaryāṇām
Locative रथचर्यायाम् rathacaryāyām
रथचर्ययोः rathacaryayoḥ
रथचर्यासु rathacaryāsu