| Singular | Dual | Plural |
Nominativo |
रथचर्या
rathacaryā
|
रथचर्ये
rathacarye
|
रथचर्याः
rathacaryāḥ
|
Vocativo |
रथचर्ये
rathacarye
|
रथचर्ये
rathacarye
|
रथचर्याः
rathacaryāḥ
|
Acusativo |
रथचर्याम्
rathacaryām
|
रथचर्ये
rathacarye
|
रथचर्याः
rathacaryāḥ
|
Instrumental |
रथचर्यया
rathacaryayā
|
रथचर्याभ्याम्
rathacaryābhyām
|
रथचर्याभिः
rathacaryābhiḥ
|
Dativo |
रथचर्यायै
rathacaryāyai
|
रथचर्याभ्याम्
rathacaryābhyām
|
रथचर्याभ्यः
rathacaryābhyaḥ
|
Ablativo |
रथचर्यायाः
rathacaryāyāḥ
|
रथचर्याभ्याम्
rathacaryābhyām
|
रथचर्याभ्यः
rathacaryābhyaḥ
|
Genitivo |
रथचर्यायाः
rathacaryāyāḥ
|
रथचर्ययोः
rathacaryayoḥ
|
रथचर्याणाम्
rathacaryāṇām
|
Locativo |
रथचर्यायाम्
rathacaryāyām
|
रथचर्ययोः
rathacaryayoḥ
|
रथचर्यासु
rathacaryāsu
|