Sanskrit tools

Sanskrit declension


Declension of रथचर्षण rathacarṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथचर्षणम् rathacarṣaṇam
रथचर्षणे rathacarṣaṇe
रथचर्षणानि rathacarṣaṇāni
Vocative रथचर्षण rathacarṣaṇa
रथचर्षणे rathacarṣaṇe
रथचर्षणानि rathacarṣaṇāni
Accusative रथचर्षणम् rathacarṣaṇam
रथचर्षणे rathacarṣaṇe
रथचर्षणानि rathacarṣaṇāni
Instrumental रथचर्षणेन rathacarṣaṇena
रथचर्षणाभ्याम् rathacarṣaṇābhyām
रथचर्षणैः rathacarṣaṇaiḥ
Dative रथचर्षणाय rathacarṣaṇāya
रथचर्षणाभ्याम् rathacarṣaṇābhyām
रथचर्षणेभ्यः rathacarṣaṇebhyaḥ
Ablative रथचर्षणात् rathacarṣaṇāt
रथचर्षणाभ्याम् rathacarṣaṇābhyām
रथचर्षणेभ्यः rathacarṣaṇebhyaḥ
Genitive रथचर्षणस्य rathacarṣaṇasya
रथचर्षणयोः rathacarṣaṇayoḥ
रथचर्षणानाम् rathacarṣaṇānām
Locative रथचर्षणे rathacarṣaṇe
रथचर्षणयोः rathacarṣaṇayoḥ
रथचर्षणेषु rathacarṣaṇeṣu