| Singular | Dual | Plural |
Nominativo |
रथचर्षणम्
rathacarṣaṇam
|
रथचर्षणे
rathacarṣaṇe
|
रथचर्षणानि
rathacarṣaṇāni
|
Vocativo |
रथचर्षण
rathacarṣaṇa
|
रथचर्षणे
rathacarṣaṇe
|
रथचर्षणानि
rathacarṣaṇāni
|
Acusativo |
रथचर्षणम्
rathacarṣaṇam
|
रथचर्षणे
rathacarṣaṇe
|
रथचर्षणानि
rathacarṣaṇāni
|
Instrumental |
रथचर्षणेन
rathacarṣaṇena
|
रथचर्षणाभ्याम्
rathacarṣaṇābhyām
|
रथचर्षणैः
rathacarṣaṇaiḥ
|
Dativo |
रथचर्षणाय
rathacarṣaṇāya
|
रथचर्षणाभ्याम्
rathacarṣaṇābhyām
|
रथचर्षणेभ्यः
rathacarṣaṇebhyaḥ
|
Ablativo |
रथचर्षणात्
rathacarṣaṇāt
|
रथचर्षणाभ्याम्
rathacarṣaṇābhyām
|
रथचर्षणेभ्यः
rathacarṣaṇebhyaḥ
|
Genitivo |
रथचर्षणस्य
rathacarṣaṇasya
|
रथचर्षणयोः
rathacarṣaṇayoḥ
|
रथचर्षणानाम्
rathacarṣaṇānām
|
Locativo |
रथचर्षणे
rathacarṣaṇe
|
रथचर्षणयोः
rathacarṣaṇayoḥ
|
रथचर्षणेषु
rathacarṣaṇeṣu
|