Sanskrit tools

Sanskrit declension


Declension of रथचर्षणि rathacarṣaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथचर्षणिः rathacarṣaṇiḥ
रथचर्षणी rathacarṣaṇī
रथचर्षणयः rathacarṣaṇayaḥ
Vocative रथचर्षणे rathacarṣaṇe
रथचर्षणी rathacarṣaṇī
रथचर्षणयः rathacarṣaṇayaḥ
Accusative रथचर्षणिम् rathacarṣaṇim
रथचर्षणी rathacarṣaṇī
रथचर्षणीन् rathacarṣaṇīn
Instrumental रथचर्षणिना rathacarṣaṇinā
रथचर्षणिभ्याम् rathacarṣaṇibhyām
रथचर्षणिभिः rathacarṣaṇibhiḥ
Dative रथचर्षणये rathacarṣaṇaye
रथचर्षणिभ्याम् rathacarṣaṇibhyām
रथचर्षणिभ्यः rathacarṣaṇibhyaḥ
Ablative रथचर्षणेः rathacarṣaṇeḥ
रथचर्षणिभ्याम् rathacarṣaṇibhyām
रथचर्षणिभ्यः rathacarṣaṇibhyaḥ
Genitive रथचर्षणेः rathacarṣaṇeḥ
रथचर्षण्योः rathacarṣaṇyoḥ
रथचर्षणीनाम् rathacarṣaṇīnām
Locative रथचर्षणौ rathacarṣaṇau
रथचर्षण्योः rathacarṣaṇyoḥ
रथचर्षणिषु rathacarṣaṇiṣu