| Singular | Dual | Plural |
Nominativo |
रथचर्षणिः
rathacarṣaṇiḥ
|
रथचर्षणी
rathacarṣaṇī
|
रथचर्षणयः
rathacarṣaṇayaḥ
|
Vocativo |
रथचर्षणे
rathacarṣaṇe
|
रथचर्षणी
rathacarṣaṇī
|
रथचर्षणयः
rathacarṣaṇayaḥ
|
Acusativo |
रथचर्षणिम्
rathacarṣaṇim
|
रथचर्षणी
rathacarṣaṇī
|
रथचर्षणीन्
rathacarṣaṇīn
|
Instrumental |
रथचर्षणिना
rathacarṣaṇinā
|
रथचर्षणिभ्याम्
rathacarṣaṇibhyām
|
रथचर्षणिभिः
rathacarṣaṇibhiḥ
|
Dativo |
रथचर्षणये
rathacarṣaṇaye
|
रथचर्षणिभ्याम्
rathacarṣaṇibhyām
|
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ
|
Ablativo |
रथचर्षणेः
rathacarṣaṇeḥ
|
रथचर्षणिभ्याम्
rathacarṣaṇibhyām
|
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ
|
Genitivo |
रथचर्षणेः
rathacarṣaṇeḥ
|
रथचर्षण्योः
rathacarṣaṇyoḥ
|
रथचर्षणीनाम्
rathacarṣaṇīnām
|
Locativo |
रथचर्षणौ
rathacarṣaṇau
|
रथचर्षण्योः
rathacarṣaṇyoḥ
|
रथचर्षणिषु
rathacarṣaṇiṣu
|