Singular | Dual | Plural | |
Nominative |
रथचर्षणिः
rathacarṣaṇiḥ |
रथचर्षणी
rathacarṣaṇī |
रथचर्षणयः
rathacarṣaṇayaḥ |
Vocative |
रथचर्षणे
rathacarṣaṇe |
रथचर्षणी
rathacarṣaṇī |
रथचर्षणयः
rathacarṣaṇayaḥ |
Accusative |
रथचर्षणिम्
rathacarṣaṇim |
रथचर्षणी
rathacarṣaṇī |
रथचर्षणीः
rathacarṣaṇīḥ |
Instrumental |
रथचर्षण्या
rathacarṣaṇyā |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभिः
rathacarṣaṇibhiḥ |
Dative |
रथचर्षणये
rathacarṣaṇaye रथचर्षण्यै rathacarṣaṇyai |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Ablative |
रथचर्षणेः
rathacarṣaṇeḥ रथचर्षण्याः rathacarṣaṇyāḥ |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Genitive |
रथचर्षणेः
rathacarṣaṇeḥ रथचर्षण्याः rathacarṣaṇyāḥ |
रथचर्षण्योः
rathacarṣaṇyoḥ |
रथचर्षणीनाम्
rathacarṣaṇīnām |
Locative |
रथचर्षणौ
rathacarṣaṇau रथचर्षण्याम् rathacarṣaṇyām |
रथचर्षण्योः
rathacarṣaṇyoḥ |
रथचर्षणिषु
rathacarṣaṇiṣu |