Singular | Dual | Plural | |
Nominativo |
रथचर्षणिः
rathacarṣaṇiḥ |
रथचर्षणी
rathacarṣaṇī |
रथचर्षणयः
rathacarṣaṇayaḥ |
Vocativo |
रथचर्षणे
rathacarṣaṇe |
रथचर्षणी
rathacarṣaṇī |
रथचर्षणयः
rathacarṣaṇayaḥ |
Acusativo |
रथचर्षणिम्
rathacarṣaṇim |
रथचर्षणी
rathacarṣaṇī |
रथचर्षणीः
rathacarṣaṇīḥ |
Instrumental |
रथचर्षण्या
rathacarṣaṇyā |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभिः
rathacarṣaṇibhiḥ |
Dativo |
रथचर्षणये
rathacarṣaṇaye रथचर्षण्यै rathacarṣaṇyai |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Ablativo |
रथचर्षणेः
rathacarṣaṇeḥ रथचर्षण्याः rathacarṣaṇyāḥ |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Genitivo |
रथचर्षणेः
rathacarṣaṇeḥ रथचर्षण्याः rathacarṣaṇyāḥ |
रथचर्षण्योः
rathacarṣaṇyoḥ |
रथचर्षणीनाम्
rathacarṣaṇīnām |
Locativo |
रथचर्षणौ
rathacarṣaṇau रथचर्षण्याम् rathacarṣaṇyām |
रथचर्षण्योः
rathacarṣaṇyoḥ |
रथचर्षणिषु
rathacarṣaṇiṣu |