Sanskrit tools

Sanskrit declension


Declension of रथचर्षणि rathacarṣaṇi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथचर्षणि rathacarṣaṇi
रथचर्षणिनी rathacarṣaṇinī
रथचर्षणीनि rathacarṣaṇīni
Vocative रथचर्षणे rathacarṣaṇe
रथचर्षणि rathacarṣaṇi
रथचर्षणिनी rathacarṣaṇinī
रथचर्षणीनि rathacarṣaṇīni
Accusative रथचर्षणि rathacarṣaṇi
रथचर्षणिनी rathacarṣaṇinī
रथचर्षणीनि rathacarṣaṇīni
Instrumental रथचर्षणिना rathacarṣaṇinā
रथचर्षणिभ्याम् rathacarṣaṇibhyām
रथचर्षणिभिः rathacarṣaṇibhiḥ
Dative रथचर्षणिने rathacarṣaṇine
रथचर्षणिभ्याम् rathacarṣaṇibhyām
रथचर्षणिभ्यः rathacarṣaṇibhyaḥ
Ablative रथचर्षणिनः rathacarṣaṇinaḥ
रथचर्षणिभ्याम् rathacarṣaṇibhyām
रथचर्षणिभ्यः rathacarṣaṇibhyaḥ
Genitive रथचर्षणिनः rathacarṣaṇinaḥ
रथचर्षणिनोः rathacarṣaṇinoḥ
रथचर्षणीनाम् rathacarṣaṇīnām
Locative रथचर्षणिनि rathacarṣaṇini
रथचर्षणिनोः rathacarṣaṇinoḥ
रथचर्षणिषु rathacarṣaṇiṣu