Singular | Dual | Plural | |
Nominative |
रथचर्षणि
rathacarṣaṇi |
रथचर्षणिनी
rathacarṣaṇinī |
रथचर्षणीनि
rathacarṣaṇīni |
Vocative |
रथचर्षणे
rathacarṣaṇe रथचर्षणि rathacarṣaṇi |
रथचर्षणिनी
rathacarṣaṇinī |
रथचर्षणीनि
rathacarṣaṇīni |
Accusative |
रथचर्षणि
rathacarṣaṇi |
रथचर्षणिनी
rathacarṣaṇinī |
रथचर्षणीनि
rathacarṣaṇīni |
Instrumental |
रथचर्षणिना
rathacarṣaṇinā |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभिः
rathacarṣaṇibhiḥ |
Dative |
रथचर्षणिने
rathacarṣaṇine |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Ablative |
रथचर्षणिनः
rathacarṣaṇinaḥ |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Genitive |
रथचर्षणिनः
rathacarṣaṇinaḥ |
रथचर्षणिनोः
rathacarṣaṇinoḥ |
रथचर्षणीनाम्
rathacarṣaṇīnām |
Locative |
रथचर्षणिनि
rathacarṣaṇini |
रथचर्षणिनोः
rathacarṣaṇinoḥ |
रथचर्षणिषु
rathacarṣaṇiṣu |