Singular | Dual | Plural | |
Nominativo |
रथचर्षणि
rathacarṣaṇi |
रथचर्षणिनी
rathacarṣaṇinī |
रथचर्षणीनि
rathacarṣaṇīni |
Vocativo |
रथचर्षणे
rathacarṣaṇe रथचर्षणि rathacarṣaṇi |
रथचर्षणिनी
rathacarṣaṇinī |
रथचर्षणीनि
rathacarṣaṇīni |
Acusativo |
रथचर्षणि
rathacarṣaṇi |
रथचर्षणिनी
rathacarṣaṇinī |
रथचर्षणीनि
rathacarṣaṇīni |
Instrumental |
रथचर्षणिना
rathacarṣaṇinā |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभिः
rathacarṣaṇibhiḥ |
Dativo |
रथचर्षणिने
rathacarṣaṇine |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Ablativo |
रथचर्षणिनः
rathacarṣaṇinaḥ |
रथचर्षणिभ्याम्
rathacarṣaṇibhyām |
रथचर्षणिभ्यः
rathacarṣaṇibhyaḥ |
Genitivo |
रथचर्षणिनः
rathacarṣaṇinaḥ |
रथचर्षणिनोः
rathacarṣaṇinoḥ |
रथचर्षणीनाम्
rathacarṣaṇīnām |
Locativo |
रथचर्षणिनि
rathacarṣaṇini |
रथचर्षणिनोः
rathacarṣaṇinoḥ |
रथचर्षणिषु
rathacarṣaṇiṣu |