Sanskrit tools

Sanskrit declension


Declension of रथजूति rathajūti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथजूतिः rathajūtiḥ
रथजूती rathajūtī
रथजूतयः rathajūtayaḥ
Vocative रथजूते rathajūte
रथजूती rathajūtī
रथजूतयः rathajūtayaḥ
Accusative रथजूतिम् rathajūtim
रथजूती rathajūtī
रथजूतीन् rathajūtīn
Instrumental रथजूतिना rathajūtinā
रथजूतिभ्याम् rathajūtibhyām
रथजूतिभिः rathajūtibhiḥ
Dative रथजूतये rathajūtaye
रथजूतिभ्याम् rathajūtibhyām
रथजूतिभ्यः rathajūtibhyaḥ
Ablative रथजूतेः rathajūteḥ
रथजूतिभ्याम् rathajūtibhyām
रथजूतिभ्यः rathajūtibhyaḥ
Genitive रथजूतेः rathajūteḥ
रथजूत्योः rathajūtyoḥ
रथजूतीनाम् rathajūtīnām
Locative रथजूतौ rathajūtau
रथजूत्योः rathajūtyoḥ
रथजूतिषु rathajūtiṣu