Singular | Dual | Plural | |
Nominativo |
रथजूतिः
rathajūtiḥ |
रथजूती
rathajūtī |
रथजूतयः
rathajūtayaḥ |
Vocativo |
रथजूते
rathajūte |
रथजूती
rathajūtī |
रथजूतयः
rathajūtayaḥ |
Acusativo |
रथजूतिम्
rathajūtim |
रथजूती
rathajūtī |
रथजूतीन्
rathajūtīn |
Instrumental |
रथजूतिना
rathajūtinā |
रथजूतिभ्याम्
rathajūtibhyām |
रथजूतिभिः
rathajūtibhiḥ |
Dativo |
रथजूतये
rathajūtaye |
रथजूतिभ्याम्
rathajūtibhyām |
रथजूतिभ्यः
rathajūtibhyaḥ |
Ablativo |
रथजूतेः
rathajūteḥ |
रथजूतिभ्याम्
rathajūtibhyām |
रथजूतिभ्यः
rathajūtibhyaḥ |
Genitivo |
रथजूतेः
rathajūteḥ |
रथजूत्योः
rathajūtyoḥ |
रथजूतीनाम्
rathajūtīnām |
Locativo |
रथजूतौ
rathajūtau |
रथजूत्योः
rathajūtyoḥ |
रथजूतिषु
rathajūtiṣu |