Sanskrit tools

Sanskrit declension


Declension of रथज्ञान rathajñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथज्ञानम् rathajñānam
रथज्ञाने rathajñāne
रथज्ञानानि rathajñānāni
Vocative रथज्ञान rathajñāna
रथज्ञाने rathajñāne
रथज्ञानानि rathajñānāni
Accusative रथज्ञानम् rathajñānam
रथज्ञाने rathajñāne
रथज्ञानानि rathajñānāni
Instrumental रथज्ञानेन rathajñānena
रथज्ञानाभ्याम् rathajñānābhyām
रथज्ञानैः rathajñānaiḥ
Dative रथज्ञानाय rathajñānāya
रथज्ञानाभ्याम् rathajñānābhyām
रथज्ञानेभ्यः rathajñānebhyaḥ
Ablative रथज्ञानात् rathajñānāt
रथज्ञानाभ्याम् rathajñānābhyām
रथज्ञानेभ्यः rathajñānebhyaḥ
Genitive रथज्ञानस्य rathajñānasya
रथज्ञानयोः rathajñānayoḥ
रथज्ञानानाम् rathajñānānām
Locative रथज्ञाने rathajñāne
रथज्ञानयोः rathajñānayoḥ
रथज्ञानेषु rathajñāneṣu