| Singular | Dual | Plural |
Nominative |
रथज्ञानम्
rathajñānam
|
रथज्ञाने
rathajñāne
|
रथज्ञानानि
rathajñānāni
|
Vocative |
रथज्ञान
rathajñāna
|
रथज्ञाने
rathajñāne
|
रथज्ञानानि
rathajñānāni
|
Accusative |
रथज्ञानम्
rathajñānam
|
रथज्ञाने
rathajñāne
|
रथज्ञानानि
rathajñānāni
|
Instrumental |
रथज्ञानेन
rathajñānena
|
रथज्ञानाभ्याम्
rathajñānābhyām
|
रथज्ञानैः
rathajñānaiḥ
|
Dative |
रथज्ञानाय
rathajñānāya
|
रथज्ञानाभ्याम्
rathajñānābhyām
|
रथज्ञानेभ्यः
rathajñānebhyaḥ
|
Ablative |
रथज्ञानात्
rathajñānāt
|
रथज्ञानाभ्याम्
rathajñānābhyām
|
रथज्ञानेभ्यः
rathajñānebhyaḥ
|
Genitive |
रथज्ञानस्य
rathajñānasya
|
रथज्ञानयोः
rathajñānayoḥ
|
रथज्ञानानाम्
rathajñānānām
|
Locative |
रथज्ञाने
rathajñāne
|
रथज्ञानयोः
rathajñānayoḥ
|
रथज्ञानेषु
rathajñāneṣu
|