| Singular | Dual | Plural |
Nominativo |
रथज्ञानम्
rathajñānam
|
रथज्ञाने
rathajñāne
|
रथज्ञानानि
rathajñānāni
|
Vocativo |
रथज्ञान
rathajñāna
|
रथज्ञाने
rathajñāne
|
रथज्ञानानि
rathajñānāni
|
Acusativo |
रथज्ञानम्
rathajñānam
|
रथज्ञाने
rathajñāne
|
रथज्ञानानि
rathajñānāni
|
Instrumental |
रथज्ञानेन
rathajñānena
|
रथज्ञानाभ्याम्
rathajñānābhyām
|
रथज्ञानैः
rathajñānaiḥ
|
Dativo |
रथज्ञानाय
rathajñānāya
|
रथज्ञानाभ्याम्
rathajñānābhyām
|
रथज्ञानेभ्यः
rathajñānebhyaḥ
|
Ablativo |
रथज्ञानात्
rathajñānāt
|
रथज्ञानाभ्याम्
rathajñānābhyām
|
रथज्ञानेभ्यः
rathajñānebhyaḥ
|
Genitivo |
रथज्ञानस्य
rathajñānasya
|
रथज्ञानयोः
rathajñānayoḥ
|
रथज्ञानानाम्
rathajñānānām
|
Locativo |
रथज्ञाने
rathajñāne
|
रथज्ञानयोः
rathajñānayoḥ
|
रथज्ञानेषु
rathajñāneṣu
|