Sanskrit tools

Sanskrit declension


Declension of रथज्ञानिन् rathajñānin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative रथज्ञानी rathajñānī
रथज्ञानिनौ rathajñāninau
रथज्ञानिनः rathajñāninaḥ
Vocative रथज्ञानिन् rathajñānin
रथज्ञानिनौ rathajñāninau
रथज्ञानिनः rathajñāninaḥ
Accusative रथज्ञानिनम् rathajñāninam
रथज्ञानिनौ rathajñāninau
रथज्ञानिनः rathajñāninaḥ
Instrumental रथज्ञानिना rathajñāninā
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभिः rathajñānibhiḥ
Dative रथज्ञानिने rathajñānine
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभ्यः rathajñānibhyaḥ
Ablative रथज्ञानिनः rathajñāninaḥ
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभ्यः rathajñānibhyaḥ
Genitive रथज्ञानिनः rathajñāninaḥ
रथज्ञानिनोः rathajñāninoḥ
रथज्ञानिनाम् rathajñāninām
Locative रथज्ञानिनि rathajñānini
रथज्ञानिनोः rathajñāninoḥ
रथज्ञानिषु rathajñāniṣu