| Singular | Dual | Plural |
Nominative |
रथज्ञानी
rathajñānī
|
रथज्ञानिनौ
rathajñāninau
|
रथज्ञानिनः
rathajñāninaḥ
|
Vocative |
रथज्ञानिन्
rathajñānin
|
रथज्ञानिनौ
rathajñāninau
|
रथज्ञानिनः
rathajñāninaḥ
|
Accusative |
रथज्ञानिनम्
rathajñāninam
|
रथज्ञानिनौ
rathajñāninau
|
रथज्ञानिनः
rathajñāninaḥ
|
Instrumental |
रथज्ञानिना
rathajñāninā
|
रथज्ञानिभ्याम्
rathajñānibhyām
|
रथज्ञानिभिः
rathajñānibhiḥ
|
Dative |
रथज्ञानिने
rathajñānine
|
रथज्ञानिभ्याम्
rathajñānibhyām
|
रथज्ञानिभ्यः
rathajñānibhyaḥ
|
Ablative |
रथज्ञानिनः
rathajñāninaḥ
|
रथज्ञानिभ्याम्
rathajñānibhyām
|
रथज्ञानिभ्यः
rathajñānibhyaḥ
|
Genitive |
रथज्ञानिनः
rathajñāninaḥ
|
रथज्ञानिनोः
rathajñāninoḥ
|
रथज्ञानिनाम्
rathajñāninām
|
Locative |
रथज्ञानिनि
rathajñānini
|
रथज्ञानिनोः
rathajñāninoḥ
|
रथज्ञानिषु
rathajñāniṣu
|