Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रथज्ञानिन् rathajñānin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo रथज्ञानी rathajñānī
रथज्ञानिनौ rathajñāninau
रथज्ञानिनः rathajñāninaḥ
Vocativo रथज्ञानिन् rathajñānin
रथज्ञानिनौ rathajñāninau
रथज्ञानिनः rathajñāninaḥ
Acusativo रथज्ञानिनम् rathajñāninam
रथज्ञानिनौ rathajñāninau
रथज्ञानिनः rathajñāninaḥ
Instrumental रथज्ञानिना rathajñāninā
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभिः rathajñānibhiḥ
Dativo रथज्ञानिने rathajñānine
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभ्यः rathajñānibhyaḥ
Ablativo रथज्ञानिनः rathajñāninaḥ
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभ्यः rathajñānibhyaḥ
Genitivo रथज्ञानिनः rathajñāninaḥ
रथज्ञानिनोः rathajñāninoḥ
रथज्ञानिनाम् rathajñāninām
Locativo रथज्ञानिनि rathajñānini
रथज्ञानिनोः rathajñāninoḥ
रथज्ञानिषु rathajñāniṣu