Sanskrit tools

Sanskrit declension


Declension of रथज्ञानिन् rathajñānin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative रथज्ञानि rathajñāni
रथज्ञानिनी rathajñāninī
रथज्ञानीनि rathajñānīni
Vocative रथज्ञानि rathajñāni
रथज्ञानिन् rathajñānin
रथज्ञानिनी rathajñāninī
रथज्ञानीनि rathajñānīni
Accusative रथज्ञानि rathajñāni
रथज्ञानिनी rathajñāninī
रथज्ञानीनि rathajñānīni
Instrumental रथज्ञानिना rathajñāninā
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभिः rathajñānibhiḥ
Dative रथज्ञानिने rathajñānine
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभ्यः rathajñānibhyaḥ
Ablative रथज्ञानिनः rathajñāninaḥ
रथज्ञानिभ्याम् rathajñānibhyām
रथज्ञानिभ्यः rathajñānibhyaḥ
Genitive रथज्ञानिनः rathajñāninaḥ
रथज्ञानिनोः rathajñāninoḥ
रथज्ञानिनाम् rathajñāninām
Locative रथज्ञानिनि rathajñānini
रथज्ञानिनोः rathajñāninoḥ
रथज्ञानिषु rathajñāniṣu