Singular | Dual | Plural | |
Nominative |
रथज्ञानि
rathajñāni |
रथज्ञानिनी
rathajñāninī |
रथज्ञानीनि
rathajñānīni |
Vocative |
रथज्ञानि
rathajñāni रथज्ञानिन् rathajñānin |
रथज्ञानिनी
rathajñāninī |
रथज्ञानीनि
rathajñānīni |
Accusative |
रथज्ञानि
rathajñāni |
रथज्ञानिनी
rathajñāninī |
रथज्ञानीनि
rathajñānīni |
Instrumental |
रथज्ञानिना
rathajñāninā |
रथज्ञानिभ्याम्
rathajñānibhyām |
रथज्ञानिभिः
rathajñānibhiḥ |
Dative |
रथज्ञानिने
rathajñānine |
रथज्ञानिभ्याम्
rathajñānibhyām |
रथज्ञानिभ्यः
rathajñānibhyaḥ |
Ablative |
रथज्ञानिनः
rathajñāninaḥ |
रथज्ञानिभ्याम्
rathajñānibhyām |
रथज्ञानिभ्यः
rathajñānibhyaḥ |
Genitive |
रथज्ञानिनः
rathajñāninaḥ |
रथज्ञानिनोः
rathajñāninoḥ |
रथज्ञानिनाम्
rathajñāninām |
Locative |
रथज्ञानिनि
rathajñānini |
रथज्ञानिनोः
rathajñāninoḥ |
रथज्ञानिषु
rathajñāniṣu |