Singular | Dual | Plural | |
Nominativo |
रथज्ञानि
rathajñāni |
रथज्ञानिनी
rathajñāninī |
रथज्ञानीनि
rathajñānīni |
Vocativo |
रथज्ञानि
rathajñāni रथज्ञानिन् rathajñānin |
रथज्ञानिनी
rathajñāninī |
रथज्ञानीनि
rathajñānīni |
Acusativo |
रथज्ञानि
rathajñāni |
रथज्ञानिनी
rathajñāninī |
रथज्ञानीनि
rathajñānīni |
Instrumental |
रथज्ञानिना
rathajñāninā |
रथज्ञानिभ्याम्
rathajñānibhyām |
रथज्ञानिभिः
rathajñānibhiḥ |
Dativo |
रथज्ञानिने
rathajñānine |
रथज्ञानिभ्याम्
rathajñānibhyām |
रथज्ञानिभ्यः
rathajñānibhyaḥ |
Ablativo |
रथज्ञानिनः
rathajñāninaḥ |
रथज्ञानिभ्याम्
rathajñānibhyām |
रथज्ञानिभ्यः
rathajñānibhyaḥ |
Genitivo |
रथज्ञानिनः
rathajñāninaḥ |
रथज्ञानिनोः
rathajñāninoḥ |
रथज्ञानिनाम्
rathajñāninām |
Locativo |
रथज्ञानिनि
rathajñānini |
रथज्ञानिनोः
rathajñāninoḥ |
रथज्ञानिषु
rathajñāniṣu |