| Singular | Dual | Plural |
Nominative |
रथज्वरः
rathajvaraḥ
|
रथज्वरौ
rathajvarau
|
रथज्वराः
rathajvarāḥ
|
Vocative |
रथज्वर
rathajvara
|
रथज्वरौ
rathajvarau
|
रथज्वराः
rathajvarāḥ
|
Accusative |
रथज्वरम्
rathajvaram
|
रथज्वरौ
rathajvarau
|
रथज्वरान्
rathajvarān
|
Instrumental |
रथज्वरेण
rathajvareṇa
|
रथज्वराभ्याम्
rathajvarābhyām
|
रथज्वरैः
rathajvaraiḥ
|
Dative |
रथज्वराय
rathajvarāya
|
रथज्वराभ्याम्
rathajvarābhyām
|
रथज्वरेभ्यः
rathajvarebhyaḥ
|
Ablative |
रथज्वरात्
rathajvarāt
|
रथज्वराभ्याम्
rathajvarābhyām
|
रथज्वरेभ्यः
rathajvarebhyaḥ
|
Genitive |
रथज्वरस्य
rathajvarasya
|
रथज्वरयोः
rathajvarayoḥ
|
रथज्वराणाम्
rathajvarāṇām
|
Locative |
रथज्वरे
rathajvare
|
रथज्वरयोः
rathajvarayoḥ
|
रथज्वरेषु
rathajvareṣu
|