| Singular | Dual | Plural |
Nominativo |
रथज्वरः
rathajvaraḥ
|
रथज्वरौ
rathajvarau
|
रथज्वराः
rathajvarāḥ
|
Vocativo |
रथज्वर
rathajvara
|
रथज्वरौ
rathajvarau
|
रथज्वराः
rathajvarāḥ
|
Acusativo |
रथज्वरम्
rathajvaram
|
रथज्वरौ
rathajvarau
|
रथज्वरान्
rathajvarān
|
Instrumental |
रथज्वरेण
rathajvareṇa
|
रथज्वराभ्याम्
rathajvarābhyām
|
रथज्वरैः
rathajvaraiḥ
|
Dativo |
रथज्वराय
rathajvarāya
|
रथज्वराभ्याम्
rathajvarābhyām
|
रथज्वरेभ्यः
rathajvarebhyaḥ
|
Ablativo |
रथज्वरात्
rathajvarāt
|
रथज्वराभ्याम्
rathajvarābhyām
|
रथज्वरेभ्यः
rathajvarebhyaḥ
|
Genitivo |
रथज्वरस्य
rathajvarasya
|
रथज्वरयोः
rathajvarayoḥ
|
रथज्वराणाम्
rathajvarāṇām
|
Locativo |
रथज्वरे
rathajvare
|
रथज्वरयोः
rathajvarayoḥ
|
रथज्वरेषु
rathajvareṣu
|