Singular | Dual | Plural | |
Nominative |
रथदारु
rathadāru |
रथदारुणी
rathadāruṇī |
रथदारूणि
rathadārūṇi |
Vocative |
रथदारो
rathadāro रथदारु rathadāru |
रथदारुणी
rathadāruṇī |
रथदारूणि
rathadārūṇi |
Accusative |
रथदारु
rathadāru |
रथदारुणी
rathadāruṇī |
रथदारूणि
rathadārūṇi |
Instrumental |
रथदारुणा
rathadāruṇā |
रथदारुभ्याम्
rathadārubhyām |
रथदारुभिः
rathadārubhiḥ |
Dative |
रथदारुणे
rathadāruṇe |
रथदारुभ्याम्
rathadārubhyām |
रथदारुभ्यः
rathadārubhyaḥ |
Ablative |
रथदारुणः
rathadāruṇaḥ |
रथदारुभ्याम्
rathadārubhyām |
रथदारुभ्यः
rathadārubhyaḥ |
Genitive |
रथदारुणः
rathadāruṇaḥ |
रथदारुणोः
rathadāruṇoḥ |
रथदारूणाम्
rathadārūṇām |
Locative |
रथदारुणि
rathadāruṇi |
रथदारुणोः
rathadāruṇoḥ |
रथदारुषु
rathadāruṣu |