Singular | Dual | Plural | |
Nominativo |
रथदारु
rathadāru |
रथदारुणी
rathadāruṇī |
रथदारूणि
rathadārūṇi |
Vocativo |
रथदारो
rathadāro रथदारु rathadāru |
रथदारुणी
rathadāruṇī |
रथदारूणि
rathadārūṇi |
Acusativo |
रथदारु
rathadāru |
रथदारुणी
rathadāruṇī |
रथदारूणि
rathadārūṇi |
Instrumental |
रथदारुणा
rathadāruṇā |
रथदारुभ्याम्
rathadārubhyām |
रथदारुभिः
rathadārubhiḥ |
Dativo |
रथदारुणे
rathadāruṇe |
रथदारुभ्याम्
rathadārubhyām |
रथदारुभ्यः
rathadārubhyaḥ |
Ablativo |
रथदारुणः
rathadāruṇaḥ |
रथदारुभ्याम्
rathadārubhyām |
रथदारुभ्यः
rathadārubhyaḥ |
Genitivo |
रथदारुणः
rathadāruṇaḥ |
रथदारुणोः
rathadāruṇoḥ |
रथदारूणाम्
rathadārūṇām |
Locativo |
रथदारुणि
rathadāruṇi |
रथदारुणोः
rathadāruṇoḥ |
रथदारुषु
rathadāruṣu |