Sanskrit tools

Sanskrit declension


Declension of रथधूर्गत rathadhūrgata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथधूर्गतः rathadhūrgataḥ
रथधूर्गतौ rathadhūrgatau
रथधूर्गताः rathadhūrgatāḥ
Vocative रथधूर्गत rathadhūrgata
रथधूर्गतौ rathadhūrgatau
रथधूर्गताः rathadhūrgatāḥ
Accusative रथधूर्गतम् rathadhūrgatam
रथधूर्गतौ rathadhūrgatau
रथधूर्गतान् rathadhūrgatān
Instrumental रथधूर्गतेन rathadhūrgatena
रथधूर्गताभ्याम् rathadhūrgatābhyām
रथधूर्गतैः rathadhūrgataiḥ
Dative रथधूर्गताय rathadhūrgatāya
रथधूर्गताभ्याम् rathadhūrgatābhyām
रथधूर्गतेभ्यः rathadhūrgatebhyaḥ
Ablative रथधूर्गतात् rathadhūrgatāt
रथधूर्गताभ्याम् rathadhūrgatābhyām
रथधूर्गतेभ्यः rathadhūrgatebhyaḥ
Genitive रथधूर्गतस्य rathadhūrgatasya
रथधूर्गतयोः rathadhūrgatayoḥ
रथधूर्गतानाम् rathadhūrgatānām
Locative रथधूर्गते rathadhūrgate
रथधूर्गतयोः rathadhūrgatayoḥ
रथधूर्गतेषु rathadhūrgateṣu