| Singular | Dual | Plural |
Nominativo |
रथधूर्गतः
rathadhūrgataḥ
|
रथधूर्गतौ
rathadhūrgatau
|
रथधूर्गताः
rathadhūrgatāḥ
|
Vocativo |
रथधूर्गत
rathadhūrgata
|
रथधूर्गतौ
rathadhūrgatau
|
रथधूर्गताः
rathadhūrgatāḥ
|
Acusativo |
रथधूर्गतम्
rathadhūrgatam
|
रथधूर्गतौ
rathadhūrgatau
|
रथधूर्गतान्
rathadhūrgatān
|
Instrumental |
रथधूर्गतेन
rathadhūrgatena
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गतैः
rathadhūrgataiḥ
|
Dativo |
रथधूर्गताय
rathadhūrgatāya
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गतेभ्यः
rathadhūrgatebhyaḥ
|
Ablativo |
रथधूर्गतात्
rathadhūrgatāt
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गतेभ्यः
rathadhūrgatebhyaḥ
|
Genitivo |
रथधूर्गतस्य
rathadhūrgatasya
|
रथधूर्गतयोः
rathadhūrgatayoḥ
|
रथधूर्गतानाम्
rathadhūrgatānām
|
Locativo |
रथधूर्गते
rathadhūrgate
|
रथधूर्गतयोः
rathadhūrgatayoḥ
|
रथधूर्गतेषु
rathadhūrgateṣu
|