Sanskrit tools

Sanskrit declension


Declension of रथधूर्गता rathadhūrgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथधूर्गता rathadhūrgatā
रथधूर्गते rathadhūrgate
रथधूर्गताः rathadhūrgatāḥ
Vocative रथधूर्गते rathadhūrgate
रथधूर्गते rathadhūrgate
रथधूर्गताः rathadhūrgatāḥ
Accusative रथधूर्गताम् rathadhūrgatām
रथधूर्गते rathadhūrgate
रथधूर्गताः rathadhūrgatāḥ
Instrumental रथधूर्गतया rathadhūrgatayā
रथधूर्गताभ्याम् rathadhūrgatābhyām
रथधूर्गताभिः rathadhūrgatābhiḥ
Dative रथधूर्गतायै rathadhūrgatāyai
रथधूर्गताभ्याम् rathadhūrgatābhyām
रथधूर्गताभ्यः rathadhūrgatābhyaḥ
Ablative रथधूर्गतायाः rathadhūrgatāyāḥ
रथधूर्गताभ्याम् rathadhūrgatābhyām
रथधूर्गताभ्यः rathadhūrgatābhyaḥ
Genitive रथधूर्गतायाः rathadhūrgatāyāḥ
रथधूर्गतयोः rathadhūrgatayoḥ
रथधूर्गतानाम् rathadhūrgatānām
Locative रथधूर्गतायाम् rathadhūrgatāyām
रथधूर्गतयोः rathadhūrgatayoḥ
रथधूर्गतासु rathadhūrgatāsu