| Singular | Dual | Plural |
Nominativo |
रथधूर्गता
rathadhūrgatā
|
रथधूर्गते
rathadhūrgate
|
रथधूर्गताः
rathadhūrgatāḥ
|
Vocativo |
रथधूर्गते
rathadhūrgate
|
रथधूर्गते
rathadhūrgate
|
रथधूर्गताः
rathadhūrgatāḥ
|
Acusativo |
रथधूर्गताम्
rathadhūrgatām
|
रथधूर्गते
rathadhūrgate
|
रथधूर्गताः
rathadhūrgatāḥ
|
Instrumental |
रथधूर्गतया
rathadhūrgatayā
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गताभिः
rathadhūrgatābhiḥ
|
Dativo |
रथधूर्गतायै
rathadhūrgatāyai
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गताभ्यः
rathadhūrgatābhyaḥ
|
Ablativo |
रथधूर्गतायाः
rathadhūrgatāyāḥ
|
रथधूर्गताभ्याम्
rathadhūrgatābhyām
|
रथधूर्गताभ्यः
rathadhūrgatābhyaḥ
|
Genitivo |
रथधूर्गतायाः
rathadhūrgatāyāḥ
|
रथधूर्गतयोः
rathadhūrgatayoḥ
|
रथधूर्गतानाम्
rathadhūrgatānām
|
Locativo |
रथधूर्गतायाम्
rathadhūrgatāyām
|
रथधूर्गतयोः
rathadhūrgatayoḥ
|
रथधूर्गतासु
rathadhūrgatāsu
|