Sanskrit tools

Sanskrit declension


Declension of रथधुर्यता rathadhuryatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथधुर्यता rathadhuryatā
रथधुर्यते rathadhuryate
रथधुर्यताः rathadhuryatāḥ
Vocative रथधुर्यते rathadhuryate
रथधुर्यते rathadhuryate
रथधुर्यताः rathadhuryatāḥ
Accusative रथधुर्यताम् rathadhuryatām
रथधुर्यते rathadhuryate
रथधुर्यताः rathadhuryatāḥ
Instrumental रथधुर्यतया rathadhuryatayā
रथधुर्यताभ्याम् rathadhuryatābhyām
रथधुर्यताभिः rathadhuryatābhiḥ
Dative रथधुर्यतायै rathadhuryatāyai
रथधुर्यताभ्याम् rathadhuryatābhyām
रथधुर्यताभ्यः rathadhuryatābhyaḥ
Ablative रथधुर्यतायाः rathadhuryatāyāḥ
रथधुर्यताभ्याम् rathadhuryatābhyām
रथधुर्यताभ्यः rathadhuryatābhyaḥ
Genitive रथधुर्यतायाः rathadhuryatāyāḥ
रथधुर्यतयोः rathadhuryatayoḥ
रथधुर्यतानाम् rathadhuryatānām
Locative रथधुर्यतायाम् rathadhuryatāyām
रथधुर्यतयोः rathadhuryatayoḥ
रथधुर्यतासु rathadhuryatāsu