| Singular | Dual | Plural |
Nominative |
रथधुर्यता
rathadhuryatā
|
रथधुर्यते
rathadhuryate
|
रथधुर्यताः
rathadhuryatāḥ
|
Vocative |
रथधुर्यते
rathadhuryate
|
रथधुर्यते
rathadhuryate
|
रथधुर्यताः
rathadhuryatāḥ
|
Accusative |
रथधुर्यताम्
rathadhuryatām
|
रथधुर्यते
rathadhuryate
|
रथधुर्यताः
rathadhuryatāḥ
|
Instrumental |
रथधुर्यतया
rathadhuryatayā
|
रथधुर्यताभ्याम्
rathadhuryatābhyām
|
रथधुर्यताभिः
rathadhuryatābhiḥ
|
Dative |
रथधुर्यतायै
rathadhuryatāyai
|
रथधुर्यताभ्याम्
rathadhuryatābhyām
|
रथधुर्यताभ्यः
rathadhuryatābhyaḥ
|
Ablative |
रथधुर्यतायाः
rathadhuryatāyāḥ
|
रथधुर्यताभ्याम्
rathadhuryatābhyām
|
रथधुर्यताभ्यः
rathadhuryatābhyaḥ
|
Genitive |
रथधुर्यतायाः
rathadhuryatāyāḥ
|
रथधुर्यतयोः
rathadhuryatayoḥ
|
रथधुर्यतानाम्
rathadhuryatānām
|
Locative |
रथधुर्यतायाम्
rathadhuryatāyām
|
रथधुर्यतयोः
rathadhuryatayoḥ
|
रथधुर्यतासु
rathadhuryatāsu
|