Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रथधुर्यता rathadhuryatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रथधुर्यता rathadhuryatā
रथधुर्यते rathadhuryate
रथधुर्यताः rathadhuryatāḥ
Vocativo रथधुर्यते rathadhuryate
रथधुर्यते rathadhuryate
रथधुर्यताः rathadhuryatāḥ
Acusativo रथधुर्यताम् rathadhuryatām
रथधुर्यते rathadhuryate
रथधुर्यताः rathadhuryatāḥ
Instrumental रथधुर्यतया rathadhuryatayā
रथधुर्यताभ्याम् rathadhuryatābhyām
रथधुर्यताभिः rathadhuryatābhiḥ
Dativo रथधुर्यतायै rathadhuryatāyai
रथधुर्यताभ्याम् rathadhuryatābhyām
रथधुर्यताभ्यः rathadhuryatābhyaḥ
Ablativo रथधुर्यतायाः rathadhuryatāyāḥ
रथधुर्यताभ्याम् rathadhuryatābhyām
रथधुर्यताभ्यः rathadhuryatābhyaḥ
Genitivo रथधुर्यतायाः rathadhuryatāyāḥ
रथधुर्यतयोः rathadhuryatayoḥ
रथधुर्यतानाम् rathadhuryatānām
Locativo रथधुर्यतायाम् rathadhuryatāyām
रथधुर्यतयोः rathadhuryatayoḥ
रथधुर्यतासु rathadhuryatāsu