| Singular | Dual | Plural |
Nominative |
रथनिर्घोषः
rathanirghoṣaḥ
|
रथनिर्घोषौ
rathanirghoṣau
|
रथनिर्घोषाः
rathanirghoṣāḥ
|
Vocative |
रथनिर्घोष
rathanirghoṣa
|
रथनिर्घोषौ
rathanirghoṣau
|
रथनिर्घोषाः
rathanirghoṣāḥ
|
Accusative |
रथनिर्घोषम्
rathanirghoṣam
|
रथनिर्घोषौ
rathanirghoṣau
|
रथनिर्घोषान्
rathanirghoṣān
|
Instrumental |
रथनिर्घोषेण
rathanirghoṣeṇa
|
रथनिर्घोषाभ्याम्
rathanirghoṣābhyām
|
रथनिर्घोषैः
rathanirghoṣaiḥ
|
Dative |
रथनिर्घोषाय
rathanirghoṣāya
|
रथनिर्घोषाभ्याम्
rathanirghoṣābhyām
|
रथनिर्घोषेभ्यः
rathanirghoṣebhyaḥ
|
Ablative |
रथनिर्घोषात्
rathanirghoṣāt
|
रथनिर्घोषाभ्याम्
rathanirghoṣābhyām
|
रथनिर्घोषेभ्यः
rathanirghoṣebhyaḥ
|
Genitive |
रथनिर्घोषस्य
rathanirghoṣasya
|
रथनिर्घोषयोः
rathanirghoṣayoḥ
|
रथनिर्घोषाणाम्
rathanirghoṣāṇām
|
Locative |
रथनिर्घोषे
rathanirghoṣe
|
रथनिर्घोषयोः
rathanirghoṣayoḥ
|
रथनिर्घोषेषु
rathanirghoṣeṣu
|