| Singular | Dual | Plural |
Nominativo |
रथनिर्घोषः
rathanirghoṣaḥ
|
रथनिर्घोषौ
rathanirghoṣau
|
रथनिर्घोषाः
rathanirghoṣāḥ
|
Vocativo |
रथनिर्घोष
rathanirghoṣa
|
रथनिर्घोषौ
rathanirghoṣau
|
रथनिर्घोषाः
rathanirghoṣāḥ
|
Acusativo |
रथनिर्घोषम्
rathanirghoṣam
|
रथनिर्घोषौ
rathanirghoṣau
|
रथनिर्घोषान्
rathanirghoṣān
|
Instrumental |
रथनिर्घोषेण
rathanirghoṣeṇa
|
रथनिर्घोषाभ्याम्
rathanirghoṣābhyām
|
रथनिर्घोषैः
rathanirghoṣaiḥ
|
Dativo |
रथनिर्घोषाय
rathanirghoṣāya
|
रथनिर्घोषाभ्याम्
rathanirghoṣābhyām
|
रथनिर्घोषेभ्यः
rathanirghoṣebhyaḥ
|
Ablativo |
रथनिर्घोषात्
rathanirghoṣāt
|
रथनिर्घोषाभ्याम्
rathanirghoṣābhyām
|
रथनिर्घोषेभ्यः
rathanirghoṣebhyaḥ
|
Genitivo |
रथनिर्घोषस्य
rathanirghoṣasya
|
रथनिर्घोषयोः
rathanirghoṣayoḥ
|
रथनिर्घोषाणाम्
rathanirghoṣāṇām
|
Locativo |
रथनिर्घोषे
rathanirghoṣe
|
रथनिर्घोषयोः
rathanirghoṣayoḥ
|
रथनिर्घोषेषु
rathanirghoṣeṣu
|