Sanskrit tools

Sanskrit declension


Declension of रथनिर्ह्राद rathanirhrāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथनिर्ह्रादः rathanirhrādaḥ
रथनिर्ह्रादौ rathanirhrādau
रथनिर्ह्रादाः rathanirhrādāḥ
Vocative रथनिर्ह्राद rathanirhrāda
रथनिर्ह्रादौ rathanirhrādau
रथनिर्ह्रादाः rathanirhrādāḥ
Accusative रथनिर्ह्रादम् rathanirhrādam
रथनिर्ह्रादौ rathanirhrādau
रथनिर्ह्रादान् rathanirhrādān
Instrumental रथनिर्ह्रादेन rathanirhrādena
रथनिर्ह्रादाभ्याम् rathanirhrādābhyām
रथनिर्ह्रादैः rathanirhrādaiḥ
Dative रथनिर्ह्रादाय rathanirhrādāya
रथनिर्ह्रादाभ्याम् rathanirhrādābhyām
रथनिर्ह्रादेभ्यः rathanirhrādebhyaḥ
Ablative रथनिर्ह्रादात् rathanirhrādāt
रथनिर्ह्रादाभ्याम् rathanirhrādābhyām
रथनिर्ह्रादेभ्यः rathanirhrādebhyaḥ
Genitive रथनिर्ह्रादस्य rathanirhrādasya
रथनिर्ह्रादयोः rathanirhrādayoḥ
रथनिर्ह्रादानाम् rathanirhrādānām
Locative रथनिर्ह्रादे rathanirhrāde
रथनिर्ह्रादयोः rathanirhrādayoḥ
रथनिर्ह्रादेषु rathanirhrādeṣu