| Singular | Dual | Plural |
Nominativo |
रथनिर्ह्रादः
rathanirhrādaḥ
|
रथनिर्ह्रादौ
rathanirhrādau
|
रथनिर्ह्रादाः
rathanirhrādāḥ
|
Vocativo |
रथनिर्ह्राद
rathanirhrāda
|
रथनिर्ह्रादौ
rathanirhrādau
|
रथनिर्ह्रादाः
rathanirhrādāḥ
|
Acusativo |
रथनिर्ह्रादम्
rathanirhrādam
|
रथनिर्ह्रादौ
rathanirhrādau
|
रथनिर्ह्रादान्
rathanirhrādān
|
Instrumental |
रथनिर्ह्रादेन
rathanirhrādena
|
रथनिर्ह्रादाभ्याम्
rathanirhrādābhyām
|
रथनिर्ह्रादैः
rathanirhrādaiḥ
|
Dativo |
रथनिर्ह्रादाय
rathanirhrādāya
|
रथनिर्ह्रादाभ्याम्
rathanirhrādābhyām
|
रथनिर्ह्रादेभ्यः
rathanirhrādebhyaḥ
|
Ablativo |
रथनिर्ह्रादात्
rathanirhrādāt
|
रथनिर्ह्रादाभ्याम्
rathanirhrādābhyām
|
रथनिर्ह्रादेभ्यः
rathanirhrādebhyaḥ
|
Genitivo |
रथनिर्ह्रादस्य
rathanirhrādasya
|
रथनिर्ह्रादयोः
rathanirhrādayoḥ
|
रथनिर्ह्रादानाम्
rathanirhrādānām
|
Locativo |
रथनिर्ह्रादे
rathanirhrāde
|
रथनिर्ह्रादयोः
rathanirhrādayoḥ
|
रथनिर्ह्रादेषु
rathanirhrādeṣu
|