| Singular | Dual | Plural |
Nominative |
रथनिस्वनः
rathanisvanaḥ
|
रथनिस्वनौ
rathanisvanau
|
रथनिस्वनाः
rathanisvanāḥ
|
Vocative |
रथनिस्वन
rathanisvana
|
रथनिस्वनौ
rathanisvanau
|
रथनिस्वनाः
rathanisvanāḥ
|
Accusative |
रथनिस्वनम्
rathanisvanam
|
रथनिस्वनौ
rathanisvanau
|
रथनिस्वनान्
rathanisvanān
|
Instrumental |
रथनिस्वनेन
rathanisvanena
|
रथनिस्वनाभ्याम्
rathanisvanābhyām
|
रथनिस्वनैः
rathanisvanaiḥ
|
Dative |
रथनिस्वनाय
rathanisvanāya
|
रथनिस्वनाभ्याम्
rathanisvanābhyām
|
रथनिस्वनेभ्यः
rathanisvanebhyaḥ
|
Ablative |
रथनिस्वनात्
rathanisvanāt
|
रथनिस्वनाभ्याम्
rathanisvanābhyām
|
रथनिस्वनेभ्यः
rathanisvanebhyaḥ
|
Genitive |
रथनिस्वनस्य
rathanisvanasya
|
रथनिस्वनयोः
rathanisvanayoḥ
|
रथनिस्वनानाम्
rathanisvanānām
|
Locative |
रथनिस्वने
rathanisvane
|
रथनिस्वनयोः
rathanisvanayoḥ
|
रथनिस्वनेषु
rathanisvaneṣu
|