| Singular | Dual | Plural |
Nominativo |
रथनिस्वनः
rathanisvanaḥ
|
रथनिस्वनौ
rathanisvanau
|
रथनिस्वनाः
rathanisvanāḥ
|
Vocativo |
रथनिस्वन
rathanisvana
|
रथनिस्वनौ
rathanisvanau
|
रथनिस्वनाः
rathanisvanāḥ
|
Acusativo |
रथनिस्वनम्
rathanisvanam
|
रथनिस्वनौ
rathanisvanau
|
रथनिस्वनान्
rathanisvanān
|
Instrumental |
रथनिस्वनेन
rathanisvanena
|
रथनिस्वनाभ्याम्
rathanisvanābhyām
|
रथनिस्वनैः
rathanisvanaiḥ
|
Dativo |
रथनिस्वनाय
rathanisvanāya
|
रथनिस्वनाभ्याम्
rathanisvanābhyām
|
रथनिस्वनेभ्यः
rathanisvanebhyaḥ
|
Ablativo |
रथनिस्वनात्
rathanisvanāt
|
रथनिस्वनाभ्याम्
rathanisvanābhyām
|
रथनिस्वनेभ्यः
rathanisvanebhyaḥ
|
Genitivo |
रथनिस्वनस्य
rathanisvanasya
|
रथनिस्वनयोः
rathanisvanayoḥ
|
रथनिस्वनानाम्
rathanisvanānām
|
Locativo |
रथनिस्वने
rathanisvane
|
रथनिस्वनयोः
rathanisvanayoḥ
|
रथनिस्वनेषु
rathanisvaneṣu
|