| Singular | Dual | Plural |
Nominative |
रथंतरी
rathaṁtarī
|
रथंतर्यौ
rathaṁtaryau
|
रथंतर्यः
rathaṁtaryaḥ
|
Vocative |
रथंतरि
rathaṁtari
|
रथंतर्यौ
rathaṁtaryau
|
रथंतर्यः
rathaṁtaryaḥ
|
Accusative |
रथंतरीम्
rathaṁtarīm
|
रथंतर्यौ
rathaṁtaryau
|
रथंतरीः
rathaṁtarīḥ
|
Instrumental |
रथंतर्या
rathaṁtaryā
|
रथंतरीभ्याम्
rathaṁtarībhyām
|
रथंतरीभिः
rathaṁtarībhiḥ
|
Dative |
रथंतर्यै
rathaṁtaryai
|
रथंतरीभ्याम्
rathaṁtarībhyām
|
रथंतरीभ्यः
rathaṁtarībhyaḥ
|
Ablative |
रथंतर्याः
rathaṁtaryāḥ
|
रथंतरीभ्याम्
rathaṁtarībhyām
|
रथंतरीभ्यः
rathaṁtarībhyaḥ
|
Genitive |
रथंतर्याः
rathaṁtaryāḥ
|
रथंतर्योः
rathaṁtaryoḥ
|
रथंतरीणाम्
rathaṁtarīṇām
|
Locative |
रथंतर्याम्
rathaṁtaryām
|
रथंतर्योः
rathaṁtaryoḥ
|
रथंतरीषु
rathaṁtarīṣu
|