Sanskrit tools

Sanskrit declension


Declension of रथंतरचरणभाष्य rathaṁtaracaraṇabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथंतरचरणभाष्यम् rathaṁtaracaraṇabhāṣyam
रथंतरचरणभाष्ये rathaṁtaracaraṇabhāṣye
रथंतरचरणभाष्याणि rathaṁtaracaraṇabhāṣyāṇi
Vocative रथंतरचरणभाष्य rathaṁtaracaraṇabhāṣya
रथंतरचरणभाष्ये rathaṁtaracaraṇabhāṣye
रथंतरचरणभाष्याणि rathaṁtaracaraṇabhāṣyāṇi
Accusative रथंतरचरणभाष्यम् rathaṁtaracaraṇabhāṣyam
रथंतरचरणभाष्ये rathaṁtaracaraṇabhāṣye
रथंतरचरणभाष्याणि rathaṁtaracaraṇabhāṣyāṇi
Instrumental रथंतरचरणभाष्येण rathaṁtaracaraṇabhāṣyeṇa
रथंतरचरणभाष्याभ्याम् rathaṁtaracaraṇabhāṣyābhyām
रथंतरचरणभाष्यैः rathaṁtaracaraṇabhāṣyaiḥ
Dative रथंतरचरणभाष्याय rathaṁtaracaraṇabhāṣyāya
रथंतरचरणभाष्याभ्याम् rathaṁtaracaraṇabhāṣyābhyām
रथंतरचरणभाष्येभ्यः rathaṁtaracaraṇabhāṣyebhyaḥ
Ablative रथंतरचरणभाष्यात् rathaṁtaracaraṇabhāṣyāt
रथंतरचरणभाष्याभ्याम् rathaṁtaracaraṇabhāṣyābhyām
रथंतरचरणभाष्येभ्यः rathaṁtaracaraṇabhāṣyebhyaḥ
Genitive रथंतरचरणभाष्यस्य rathaṁtaracaraṇabhāṣyasya
रथंतरचरणभाष्ययोः rathaṁtaracaraṇabhāṣyayoḥ
रथंतरचरणभाष्याणाम् rathaṁtaracaraṇabhāṣyāṇām
Locative रथंतरचरणभाष्ये rathaṁtaracaraṇabhāṣye
रथंतरचरणभाष्ययोः rathaṁtaracaraṇabhāṣyayoḥ
रथंतरचरणभाष्येषु rathaṁtaracaraṇabhāṣyeṣu