| Singular | Dual | Plural |
Nominative |
रथंतरचरणभाष्यम्
rathaṁtaracaraṇabhāṣyam
|
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्याणि
rathaṁtaracaraṇabhāṣyāṇi
|
Vocative |
रथंतरचरणभाष्य
rathaṁtaracaraṇabhāṣya
|
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्याणि
rathaṁtaracaraṇabhāṣyāṇi
|
Accusative |
रथंतरचरणभाष्यम्
rathaṁtaracaraṇabhāṣyam
|
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्याणि
rathaṁtaracaraṇabhāṣyāṇi
|
Instrumental |
रथंतरचरणभाष्येण
rathaṁtaracaraṇabhāṣyeṇa
|
रथंतरचरणभाष्याभ्याम्
rathaṁtaracaraṇabhāṣyābhyām
|
रथंतरचरणभाष्यैः
rathaṁtaracaraṇabhāṣyaiḥ
|
Dative |
रथंतरचरणभाष्याय
rathaṁtaracaraṇabhāṣyāya
|
रथंतरचरणभाष्याभ्याम्
rathaṁtaracaraṇabhāṣyābhyām
|
रथंतरचरणभाष्येभ्यः
rathaṁtaracaraṇabhāṣyebhyaḥ
|
Ablative |
रथंतरचरणभाष्यात्
rathaṁtaracaraṇabhāṣyāt
|
रथंतरचरणभाष्याभ्याम्
rathaṁtaracaraṇabhāṣyābhyām
|
रथंतरचरणभाष्येभ्यः
rathaṁtaracaraṇabhāṣyebhyaḥ
|
Genitive |
रथंतरचरणभाष्यस्य
rathaṁtaracaraṇabhāṣyasya
|
रथंतरचरणभाष्ययोः
rathaṁtaracaraṇabhāṣyayoḥ
|
रथंतरचरणभाष्याणाम्
rathaṁtaracaraṇabhāṣyāṇām
|
Locative |
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्ययोः
rathaṁtaracaraṇabhāṣyayoḥ
|
रथंतरचरणभाष्येषु
rathaṁtaracaraṇabhāṣyeṣu
|