| Singular | Dual | Plural |
Nominativo |
रथंतरचरणभाष्यम्
rathaṁtaracaraṇabhāṣyam
|
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्याणि
rathaṁtaracaraṇabhāṣyāṇi
|
Vocativo |
रथंतरचरणभाष्य
rathaṁtaracaraṇabhāṣya
|
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्याणि
rathaṁtaracaraṇabhāṣyāṇi
|
Acusativo |
रथंतरचरणभाष्यम्
rathaṁtaracaraṇabhāṣyam
|
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्याणि
rathaṁtaracaraṇabhāṣyāṇi
|
Instrumental |
रथंतरचरणभाष्येण
rathaṁtaracaraṇabhāṣyeṇa
|
रथंतरचरणभाष्याभ्याम्
rathaṁtaracaraṇabhāṣyābhyām
|
रथंतरचरणभाष्यैः
rathaṁtaracaraṇabhāṣyaiḥ
|
Dativo |
रथंतरचरणभाष्याय
rathaṁtaracaraṇabhāṣyāya
|
रथंतरचरणभाष्याभ्याम्
rathaṁtaracaraṇabhāṣyābhyām
|
रथंतरचरणभाष्येभ्यः
rathaṁtaracaraṇabhāṣyebhyaḥ
|
Ablativo |
रथंतरचरणभाष्यात्
rathaṁtaracaraṇabhāṣyāt
|
रथंतरचरणभाष्याभ्याम्
rathaṁtaracaraṇabhāṣyābhyām
|
रथंतरचरणभाष्येभ्यः
rathaṁtaracaraṇabhāṣyebhyaḥ
|
Genitivo |
रथंतरचरणभाष्यस्य
rathaṁtaracaraṇabhāṣyasya
|
रथंतरचरणभाष्ययोः
rathaṁtaracaraṇabhāṣyayoḥ
|
रथंतरचरणभाष्याणाम्
rathaṁtaracaraṇabhāṣyāṇām
|
Locativo |
रथंतरचरणभाष्ये
rathaṁtaracaraṇabhāṣye
|
रथंतरचरणभाष्ययोः
rathaṁtaracaraṇabhāṣyayoḥ
|
रथंतरचरणभाष्येषु
rathaṁtaracaraṇabhāṣyeṣu
|