Sanskrit tools

Sanskrit declension


Declension of रथंतरपाद rathaṁtarapāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथंतरपादः rathaṁtarapādaḥ
रथंतरपादौ rathaṁtarapādau
रथंतरपादाः rathaṁtarapādāḥ
Vocative रथंतरपाद rathaṁtarapāda
रथंतरपादौ rathaṁtarapādau
रथंतरपादाः rathaṁtarapādāḥ
Accusative रथंतरपादम् rathaṁtarapādam
रथंतरपादौ rathaṁtarapādau
रथंतरपादान् rathaṁtarapādān
Instrumental रथंतरपादेन rathaṁtarapādena
रथंतरपादाभ्याम् rathaṁtarapādābhyām
रथंतरपादैः rathaṁtarapādaiḥ
Dative रथंतरपादाय rathaṁtarapādāya
रथंतरपादाभ्याम् rathaṁtarapādābhyām
रथंतरपादेभ्यः rathaṁtarapādebhyaḥ
Ablative रथंतरपादात् rathaṁtarapādāt
रथंतरपादाभ्याम् rathaṁtarapādābhyām
रथंतरपादेभ्यः rathaṁtarapādebhyaḥ
Genitive रथंतरपादस्य rathaṁtarapādasya
रथंतरपादयोः rathaṁtarapādayoḥ
रथंतरपादानाम् rathaṁtarapādānām
Locative रथंतरपादे rathaṁtarapāde
रथंतरपादयोः rathaṁtarapādayoḥ
रथंतरपादेषु rathaṁtarapādeṣu