| Singular | Dual | Plural |
Nominativo |
रथंतरपादः
rathaṁtarapādaḥ
|
रथंतरपादौ
rathaṁtarapādau
|
रथंतरपादाः
rathaṁtarapādāḥ
|
Vocativo |
रथंतरपाद
rathaṁtarapāda
|
रथंतरपादौ
rathaṁtarapādau
|
रथंतरपादाः
rathaṁtarapādāḥ
|
Acusativo |
रथंतरपादम्
rathaṁtarapādam
|
रथंतरपादौ
rathaṁtarapādau
|
रथंतरपादान्
rathaṁtarapādān
|
Instrumental |
रथंतरपादेन
rathaṁtarapādena
|
रथंतरपादाभ्याम्
rathaṁtarapādābhyām
|
रथंतरपादैः
rathaṁtarapādaiḥ
|
Dativo |
रथंतरपादाय
rathaṁtarapādāya
|
रथंतरपादाभ्याम्
rathaṁtarapādābhyām
|
रथंतरपादेभ्यः
rathaṁtarapādebhyaḥ
|
Ablativo |
रथंतरपादात्
rathaṁtarapādāt
|
रथंतरपादाभ्याम्
rathaṁtarapādābhyām
|
रथंतरपादेभ्यः
rathaṁtarapādebhyaḥ
|
Genitivo |
रथंतरपादस्य
rathaṁtarapādasya
|
रथंतरपादयोः
rathaṁtarapādayoḥ
|
रथंतरपादानाम्
rathaṁtarapādānām
|
Locativo |
रथंतरपादे
rathaṁtarapāde
|
रथंतरपादयोः
rathaṁtarapādayoḥ
|
रथंतरपादेषु
rathaṁtarapādeṣu
|