Sanskrit tools

Sanskrit declension


Declension of रथंतरवर्ण rathaṁtaravarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथंतरवर्णः rathaṁtaravarṇaḥ
रथंतरवर्णौ rathaṁtaravarṇau
रथंतरवर्णाः rathaṁtaravarṇāḥ
Vocative रथंतरवर्ण rathaṁtaravarṇa
रथंतरवर्णौ rathaṁtaravarṇau
रथंतरवर्णाः rathaṁtaravarṇāḥ
Accusative रथंतरवर्णम् rathaṁtaravarṇam
रथंतरवर्णौ rathaṁtaravarṇau
रथंतरवर्णान् rathaṁtaravarṇān
Instrumental रथंतरवर्णेन rathaṁtaravarṇena
रथंतरवर्णाभ्याम् rathaṁtaravarṇābhyām
रथंतरवर्णैः rathaṁtaravarṇaiḥ
Dative रथंतरवर्णाय rathaṁtaravarṇāya
रथंतरवर्णाभ्याम् rathaṁtaravarṇābhyām
रथंतरवर्णेभ्यः rathaṁtaravarṇebhyaḥ
Ablative रथंतरवर्णात् rathaṁtaravarṇāt
रथंतरवर्णाभ्याम् rathaṁtaravarṇābhyām
रथंतरवर्णेभ्यः rathaṁtaravarṇebhyaḥ
Genitive रथंतरवर्णस्य rathaṁtaravarṇasya
रथंतरवर्णयोः rathaṁtaravarṇayoḥ
रथंतरवर्णानाम् rathaṁtaravarṇānām
Locative रथंतरवर्णे rathaṁtaravarṇe
रथंतरवर्णयोः rathaṁtaravarṇayoḥ
रथंतरवर्णेषु rathaṁtaravarṇeṣu