| Singular | Dual | Plural |
Nominativo |
रथंतरवर्णः
rathaṁtaravarṇaḥ
|
रथंतरवर्णौ
rathaṁtaravarṇau
|
रथंतरवर्णाः
rathaṁtaravarṇāḥ
|
Vocativo |
रथंतरवर्ण
rathaṁtaravarṇa
|
रथंतरवर्णौ
rathaṁtaravarṇau
|
रथंतरवर्णाः
rathaṁtaravarṇāḥ
|
Acusativo |
रथंतरवर्णम्
rathaṁtaravarṇam
|
रथंतरवर्णौ
rathaṁtaravarṇau
|
रथंतरवर्णान्
rathaṁtaravarṇān
|
Instrumental |
रथंतरवर्णेन
rathaṁtaravarṇena
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णैः
rathaṁtaravarṇaiḥ
|
Dativo |
रथंतरवर्णाय
rathaṁtaravarṇāya
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णेभ्यः
rathaṁtaravarṇebhyaḥ
|
Ablativo |
रथंतरवर्णात्
rathaṁtaravarṇāt
|
रथंतरवर्णाभ्याम्
rathaṁtaravarṇābhyām
|
रथंतरवर्णेभ्यः
rathaṁtaravarṇebhyaḥ
|
Genitivo |
रथंतरवर्णस्य
rathaṁtaravarṇasya
|
रथंतरवर्णयोः
rathaṁtaravarṇayoḥ
|
रथंतरवर्णानाम्
rathaṁtaravarṇānām
|
Locativo |
रथंतरवर्णे
rathaṁtaravarṇe
|
रथंतरवर्णयोः
rathaṁtaravarṇayoḥ
|
रथंतरवर्णेषु
rathaṁtaravarṇeṣu
|