Sanskrit tools

Sanskrit declension


Declension of रथबन्ध rathabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथबन्धः rathabandhaḥ
रथबन्धौ rathabandhau
रथबन्धाः rathabandhāḥ
Vocative रथबन्ध rathabandha
रथबन्धौ rathabandhau
रथबन्धाः rathabandhāḥ
Accusative रथबन्धम् rathabandham
रथबन्धौ rathabandhau
रथबन्धान् rathabandhān
Instrumental रथबन्धेन rathabandhena
रथबन्धाभ्याम् rathabandhābhyām
रथबन्धैः rathabandhaiḥ
Dative रथबन्धाय rathabandhāya
रथबन्धाभ्याम् rathabandhābhyām
रथबन्धेभ्यः rathabandhebhyaḥ
Ablative रथबन्धात् rathabandhāt
रथबन्धाभ्याम् rathabandhābhyām
रथबन्धेभ्यः rathabandhebhyaḥ
Genitive रथबन्धस्य rathabandhasya
रथबन्धयोः rathabandhayoḥ
रथबन्धानाम् rathabandhānām
Locative रथबन्धे rathabandhe
रथबन्धयोः rathabandhayoḥ
रथबन्धेषु rathabandheṣu