| Singular | Dual | Plural |
Nominativo |
रथबन्धः
rathabandhaḥ
|
रथबन्धौ
rathabandhau
|
रथबन्धाः
rathabandhāḥ
|
Vocativo |
रथबन्ध
rathabandha
|
रथबन्धौ
rathabandhau
|
रथबन्धाः
rathabandhāḥ
|
Acusativo |
रथबन्धम्
rathabandham
|
रथबन्धौ
rathabandhau
|
रथबन्धान्
rathabandhān
|
Instrumental |
रथबन्धेन
rathabandhena
|
रथबन्धाभ्याम्
rathabandhābhyām
|
रथबन्धैः
rathabandhaiḥ
|
Dativo |
रथबन्धाय
rathabandhāya
|
रथबन्धाभ्याम्
rathabandhābhyām
|
रथबन्धेभ्यः
rathabandhebhyaḥ
|
Ablativo |
रथबन्धात्
rathabandhāt
|
रथबन्धाभ्याम्
rathabandhābhyām
|
रथबन्धेभ्यः
rathabandhebhyaḥ
|
Genitivo |
रथबन्धस्य
rathabandhasya
|
रथबन्धयोः
rathabandhayoḥ
|
रथबन्धानाम्
rathabandhānām
|
Locativo |
रथबन्धे
rathabandhe
|
रथबन्धयोः
rathabandhayoḥ
|
रथबन्धेषु
rathabandheṣu
|