| Singular | Dual | Plural |
Nominative |
रथभङ्गः
rathabhaṅgaḥ
|
रथभङ्गौ
rathabhaṅgau
|
रथभङ्गाः
rathabhaṅgāḥ
|
Vocative |
रथभङ्ग
rathabhaṅga
|
रथभङ्गौ
rathabhaṅgau
|
रथभङ्गाः
rathabhaṅgāḥ
|
Accusative |
रथभङ्गम्
rathabhaṅgam
|
रथभङ्गौ
rathabhaṅgau
|
रथभङ्गान्
rathabhaṅgān
|
Instrumental |
रथभङ्गेन
rathabhaṅgena
|
रथभङ्गाभ्याम्
rathabhaṅgābhyām
|
रथभङ्गैः
rathabhaṅgaiḥ
|
Dative |
रथभङ्गाय
rathabhaṅgāya
|
रथभङ्गाभ्याम्
rathabhaṅgābhyām
|
रथभङ्गेभ्यः
rathabhaṅgebhyaḥ
|
Ablative |
रथभङ्गात्
rathabhaṅgāt
|
रथभङ्गाभ्याम्
rathabhaṅgābhyām
|
रथभङ्गेभ्यः
rathabhaṅgebhyaḥ
|
Genitive |
रथभङ्गस्य
rathabhaṅgasya
|
रथभङ्गयोः
rathabhaṅgayoḥ
|
रथभङ्गानाम्
rathabhaṅgānām
|
Locative |
रथभङ्गे
rathabhaṅge
|
रथभङ्गयोः
rathabhaṅgayoḥ
|
रथभङ्गेषु
rathabhaṅgeṣu
|