| Singular | Dual | Plural |
Nominativo |
रथभङ्गः
rathabhaṅgaḥ
|
रथभङ्गौ
rathabhaṅgau
|
रथभङ्गाः
rathabhaṅgāḥ
|
Vocativo |
रथभङ्ग
rathabhaṅga
|
रथभङ्गौ
rathabhaṅgau
|
रथभङ्गाः
rathabhaṅgāḥ
|
Acusativo |
रथभङ्गम्
rathabhaṅgam
|
रथभङ्गौ
rathabhaṅgau
|
रथभङ्गान्
rathabhaṅgān
|
Instrumental |
रथभङ्गेन
rathabhaṅgena
|
रथभङ्गाभ्याम्
rathabhaṅgābhyām
|
रथभङ्गैः
rathabhaṅgaiḥ
|
Dativo |
रथभङ्गाय
rathabhaṅgāya
|
रथभङ्गाभ्याम्
rathabhaṅgābhyām
|
रथभङ्गेभ्यः
rathabhaṅgebhyaḥ
|
Ablativo |
रथभङ्गात्
rathabhaṅgāt
|
रथभङ्गाभ्याम्
rathabhaṅgābhyām
|
रथभङ्गेभ्यः
rathabhaṅgebhyaḥ
|
Genitivo |
रथभङ्गस्य
rathabhaṅgasya
|
रथभङ्गयोः
rathabhaṅgayoḥ
|
रथभङ्गानाम्
rathabhaṅgānām
|
Locativo |
रथभङ्गे
rathabhaṅge
|
रथभङ्गयोः
rathabhaṅgayoḥ
|
रथभङ्गेषु
rathabhaṅgeṣu
|