Sanskrit tools

Sanskrit declension


Declension of रथयातक rathayātaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथयातकम् rathayātakam
रथयातके rathayātake
रथयातकानि rathayātakāni
Vocative रथयातक rathayātaka
रथयातके rathayātake
रथयातकानि rathayātakāni
Accusative रथयातकम् rathayātakam
रथयातके rathayātake
रथयातकानि rathayātakāni
Instrumental रथयातकेन rathayātakena
रथयातकाभ्याम् rathayātakābhyām
रथयातकैः rathayātakaiḥ
Dative रथयातकाय rathayātakāya
रथयातकाभ्याम् rathayātakābhyām
रथयातकेभ्यः rathayātakebhyaḥ
Ablative रथयातकात् rathayātakāt
रथयातकाभ्याम् rathayātakābhyām
रथयातकेभ्यः rathayātakebhyaḥ
Genitive रथयातकस्य rathayātakasya
रथयातकयोः rathayātakayoḥ
रथयातकानाम् rathayātakānām
Locative रथयातके rathayātake
रथयातकयोः rathayātakayoḥ
रथयातकेषु rathayātakeṣu