| Singular | Dual | Plural |
Nominative |
रथयातकम्
rathayātakam
|
रथयातके
rathayātake
|
रथयातकानि
rathayātakāni
|
Vocative |
रथयातक
rathayātaka
|
रथयातके
rathayātake
|
रथयातकानि
rathayātakāni
|
Accusative |
रथयातकम्
rathayātakam
|
रथयातके
rathayātake
|
रथयातकानि
rathayātakāni
|
Instrumental |
रथयातकेन
rathayātakena
|
रथयातकाभ्याम्
rathayātakābhyām
|
रथयातकैः
rathayātakaiḥ
|
Dative |
रथयातकाय
rathayātakāya
|
रथयातकाभ्याम्
rathayātakābhyām
|
रथयातकेभ्यः
rathayātakebhyaḥ
|
Ablative |
रथयातकात्
rathayātakāt
|
रथयातकाभ्याम्
rathayātakābhyām
|
रथयातकेभ्यः
rathayātakebhyaḥ
|
Genitive |
रथयातकस्य
rathayātakasya
|
रथयातकयोः
rathayātakayoḥ
|
रथयातकानाम्
rathayātakānām
|
Locative |
रथयातके
rathayātake
|
रथयातकयोः
rathayātakayoḥ
|
रथयातकेषु
rathayātakeṣu
|