| Singular | Dual | Plural |
Nominativo |
रथयातकम्
rathayātakam
|
रथयातके
rathayātake
|
रथयातकानि
rathayātakāni
|
Vocativo |
रथयातक
rathayātaka
|
रथयातके
rathayātake
|
रथयातकानि
rathayātakāni
|
Acusativo |
रथयातकम्
rathayātakam
|
रथयातके
rathayātake
|
रथयातकानि
rathayātakāni
|
Instrumental |
रथयातकेन
rathayātakena
|
रथयातकाभ्याम्
rathayātakābhyām
|
रथयातकैः
rathayātakaiḥ
|
Dativo |
रथयातकाय
rathayātakāya
|
रथयातकाभ्याम्
rathayātakābhyām
|
रथयातकेभ्यः
rathayātakebhyaḥ
|
Ablativo |
रथयातकात्
rathayātakāt
|
रथयातकाभ्याम्
rathayātakābhyām
|
रथयातकेभ्यः
rathayātakebhyaḥ
|
Genitivo |
रथयातकस्य
rathayātakasya
|
रथयातकयोः
rathayātakayoḥ
|
रथयातकानाम्
rathayātakānām
|
Locativo |
रथयातके
rathayātake
|
रथयातकयोः
rathayātakayoḥ
|
रथयातकेषु
rathayātakeṣu
|