Sanskrit tools

Sanskrit declension


Declension of रथयात्रा rathayātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथयात्रा rathayātrā
रथयात्रे rathayātre
रथयात्राः rathayātrāḥ
Vocative रथयात्रे rathayātre
रथयात्रे rathayātre
रथयात्राः rathayātrāḥ
Accusative रथयात्राम् rathayātrām
रथयात्रे rathayātre
रथयात्राः rathayātrāḥ
Instrumental रथयात्रया rathayātrayā
रथयात्राभ्याम् rathayātrābhyām
रथयात्राभिः rathayātrābhiḥ
Dative रथयात्रायै rathayātrāyai
रथयात्राभ्याम् rathayātrābhyām
रथयात्राभ्यः rathayātrābhyaḥ
Ablative रथयात्रायाः rathayātrāyāḥ
रथयात्राभ्याम् rathayātrābhyām
रथयात्राभ्यः rathayātrābhyaḥ
Genitive रथयात्रायाः rathayātrāyāḥ
रथयात्रयोः rathayātrayoḥ
रथयात्राणाम् rathayātrāṇām
Locative रथयात्रायाम् rathayātrāyām
रथयात्रयोः rathayātrayoḥ
रथयात्रासु rathayātrāsu